Panchmukhi Hanuman Kavach: Mantra, Benefits and Procedure

Lord Hanuman is known for his devotion towards Lord Rama. He is believed to be alive, still, chanting Lord Rama’s name in the laps of Himalayas. He is an ideal Brahmachari and is known for his contribution to Ramayana as a holy character that not only sent messages to Seeta Mata, when she was kidnapped during the absence of her husband, Lord Rama, and brother-in-law, Lakshman, but also for burning Lanka and fighting the battle against Ravana.

Lord Hanuman

Hanuman’s devotion is visible all throughout the holy book of Ramayana. Considering his importance and also his closeness to Lord Rama and for the epitome of dedication and courage he has been all throughout the journey of his life, he is praised by a lot of Hindus. In order to eradicate negative energies and forces from one’s home, or any place as a matter of fact, all you need to do is recite Hanuman Chalisa.

But Hanuman Chalisa is not the only thing that’s connected to Lord Hanuman; there is another very powerful Mantra that needs to be known by the world or those who believe in the power of this Rama devotee. There is something called Panchmukhi Hanuman Kavach Mantra.

Before we tell you about the Kavach Mantra, it is important for you to learn about Panchmukhi Hanuman.

During the battle of Ramayana, Hanuman appeared in five faces and since then, he has also been known as Panchmukhi Hanuman. These five faces include:

  1. Garuda
  2. Narasimha
  3. Hanuman
  4. Varaha
  5. Hayagriva

In order to destroy Ahiravana, it was important to extinguish the five lamps in which his life was. By taking an Avatar of five faces, Hanuman extinguished these five lamps and destroyed Ahiravana.

Mantra: 

श्रीगणेशाय नमः ।

ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्री

पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।

गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजं ।

श्रीं शक्तिः । क्रौं कीलकं । क्रूं कवचं । क्रैं अस्त्राय फट् ।

इति दिग्बन्धः ।

श्री गरुड उवाच ।

अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि ।

यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥

 

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥

 

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।

दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥

 

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।

अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥

सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।

पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।

येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।

ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥

खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।

एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥